Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca // (1.1) Par.?
kṛtākṛte ca dvandvāni kadā śāntāni kasya vā / (2.1) Par.?
evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī // (2.2) Par.?
kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt / (3.1) Par.?
jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ // (3.2) Par.?
anityaṃ sarvam evedaṃ tāpatritayadūṣitam / (4.1) Par.?
asāraṃ ninditaṃ heyam iti niścitya śāmyati // (4.2) Par.?
ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām / (5.1) Par.?
tāny upekṣya yathāprāptavartī siddhim avāpnuyāt // (5.2) Par.?
nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā / (6.1) Par.?
dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ // (6.2) Par.?
kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ / (7.1) Par.?
nirvedasamatāyuktyā yas tārayati saṃsṛteḥ // (7.2) Par.?
paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ / (8.1) Par.?
tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi // (8.2) Par.?
vāsanā eva saṃsāra iti sarvā vimuñca tāḥ / (9.1) Par.?
tattyāgo vāsanātyāgāt sthitir adya yathā tathā // (9.2) Par.?
Duration=0.02916693687439 secs.