UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13186
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti // (1)
Par.?
tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ // (2) Par.?
jyotiḥ samānānāṃ bhavati ya evaṃ veda // (3)
Par.?
anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām // (4)
Par.?
trivṛcca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ // (5)
Par.?
pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ // (6)
Par.?
evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti // (7)
Par.?
Duration=0.02824878692627 secs.