Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi somam akrītam apahareyur anyaḥ kretavyaḥ // (1) Par.?
yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt // (2) Par.?
yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjunāni // (3) Par.?
gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti // (4) Par.?
pratidhuk ca prātaḥ pūtīkāś ca śṛtaṃ ca madhyandine pūtīkāś ca dadhi cāparāhṇe pūtīkāś ca // (5) Par.?
somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe // (6) Par.?
indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti // (7) Par.?
śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti // (8) Par.?
yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai // (9) Par.?
pañca dakṣiṇā deyāḥ // (10) Par.?
pāṅkto yajño yāvān yajñas tam evārabhate // (11) Par.?
avabhṛthād udetya punar dīkṣeta // (12) Par.?
tatra tad dadyād yad dāsyaṃ syāt // (13) Par.?
Duration=0.082574844360352 secs.