Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13378
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ vo vṛdhantam iti // (1) Par.?
avardhanta hy etarhi yajamānam eva tathā vardhayanti // (2) Par.?
vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti // (3) Par.?
imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti // (4) Par.?
saindhukṣitaṃ bhavati // (5) Par.?
sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ // (6) Par.?
saubharaṃ bhavati bṛhatas tejaḥ // (7) Par.?
pannam iva vai caturtham ahas tad etena bṛhatas tejasottabhnoti saubhareṇa // (8) Par.?
vasiṣṭhasya priyaṃ bhavati // (9) Par.?
etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ // (10) Par.?
Duration=0.020042896270752 secs.