Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti // (1) Par.?
udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai // (2) Par.?
vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati // (3) Par.?
gūrdo bhavati // (4) Par.?
gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe // (5) Par.?
gotamasya bhadraṃ bhavati // (6) Par.?
āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ // (7) Par.?
etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate // (8) Par.?
udvaṃśaputro bhavati // (9) Par.?
yad vā udvaṃśīyaṃ tad udvaṃśaputraḥ // (10) Par.?
ardheḍām atisvarati // (11) Par.?
tasmād ūdhar dhārā atikṣarantīḍāyām antataḥ paśuṣu pratitiṣṭhati // (12) Par.?
kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai // (13) Par.?
ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt // (14) Par.?
madhu vāśayed ghṛtaṃ vā yathohuṣo vahaṃ pratyanakti tathā tat // (15) Par.?
trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ // (16) Par.?
Duration=0.026430130004883 secs.