Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati // (1) Par.?
paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham // (2) Par.?
matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati // (3) Par.?
stotrīyas tṛco bhavati prāṇāpānānām avaruddhyai // (4) Par.?
daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai // (5) Par.?
saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan // (6) Par.?
aṣṭarco bhavati // (7) Par.?
aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe // (8) Par.?
ṣaḍṛcā bhavanty ṛtūnāṃ dhṛtyai // (9) Par.?
catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati // (10) Par.?
savān uttamaḥ ṣaḍṛco bhavaty ubhayasya parokṣapratyakṣasyāvaruddhyai // (11) Par.?
tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti // (12) Par.?
aṣṭācatvāriṃśa eva stomo bhavati pratiṣṭhāyai prajātyai // (13) Par.?
Duration=0.031025886535645 secs.