Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ / (1.1) Par.?
devā manuṣyā asurāḥ / (1.2) Par.?
uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti / (1.3) Par.?
tebhyo haitad akṣaram uvāca da iti / (1.4) Par.?
vyajñāsiṣṭā3 iti / (1.5) Par.?
vyajñāsiṣmeti hocuḥ / (1.6) Par.?
dāmyateti na āttheti / (1.7) Par.?
om iti hovāca vyajñāsiṣṭeti // (1.8) Par.?
atha hainaṃ manuṣyā ūcur bravītu no bhavān iti / (2.1) Par.?
tebhyo haitad evākṣaram uvāca da iti / (2.2) Par.?
vyajñāsiṣṭā3 iti / (2.3) Par.?
vyajñāsiṣmeti hocuḥ / (2.4) Par.?
datteti na āttheti / (2.5) Par.?
om iti hovāca vyajñāsiṣṭeti // (2.6) Par.?
atha hainam asurā ūcur bravītu no bhavān iti / (3.1) Par.?
tebhyo haitad evākṣaram uvāca da iti / (3.2) Par.?
vyajñāsiṣṭā3 iti / (3.3) Par.?
vyajñāsiṣmeti hocuḥ / (3.4) Par.?
dayadhvam iti na āttheti / (3.5) Par.?
om iti hovāca vyajñāsiṣṭeti / (3.6) Par.?
tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti / (3.7) Par.?
dāmyata datta dayadhvam iti / (3.8) Par.?
tad etat trayaṃ śikṣed damam dānam dayām iti // (3.9) Par.?
Duration=0.040617942810059 secs.