Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vaṃśaḥ / (1.1) Par.?
pautimāṣīputraḥ kātyāyanīputrāt / (1.2) Par.?
kātyāyanīputro gautamīputrāt / (1.3) Par.?
gautamīputro bhāradvājīputrāt / (1.4) Par.?
bhāradvājīputraḥ pārāśarīputrāt / (1.5) Par.?
pārāśarīputra aupasvastīputrāt / (1.6) Par.?
aupasvastīputraḥ pārāśarīputrāt / (1.7) Par.?
pārāśarīputraḥ kātyāyanīputrāt / (1.8) Par.?
kātyāyanīputraḥ kauśikīputrāt / (1.9) Par.?
kauśikīputra ālambīputrācca vaiyāghrapadīputrācca / (1.10) Par.?
vaiyāghrapadīputraḥ kāṇvīputrācca kāpīputrācca / (1.11) Par.?
kāpīputraḥ // (1.12) Par.?
ātreyīputrāt / (2.1) Par.?
ātreyīputro gautamīputrāt / (2.2) Par.?
gautamīputro bhāradvājīputrāt / (2.3) Par.?
bhāradvājīputraḥ pārāśarīputrāt / (2.4) Par.?
pārāśarīputro vātsīputrāt / (2.5) Par.?
vātsīputraḥ pārāśarīputrāt / (2.6) Par.?
pārāśarīputro vārkāruṇīputrāt / (2.7) Par.?
vārkāruṇīputro vārkāruṇīputrāt / (2.8) Par.?
vārkāruṇīputra ārtabhāgīputrāt / (2.9) Par.?
ārtabhāgīputraḥ śauṅgīputrāt / (2.10) Par.?
śauṅgīputraḥ sāṃkṛtīputrāt / (2.11) Par.?
sāṃkṛtīputra ālambāyanīputrāt / (2.12) Par.?
ālambāyanīputra ālambīputrāt / (2.13) Par.?
ālambīputro jāyantīputrāt / (2.14) Par.?
jāyantīputro māṇḍūkāyanīputrāt / (2.15) Par.?
māṇḍūkāyanīputro māṇḍūkīputrāt / (2.16) Par.?
māṇḍūkīputraḥ śāṇḍilīputrāt / (2.17) Par.?
śāṇḍilīputro rāthītarīputrāt / (2.18) Par.?
rāthītarīputro bhālukīputrāt / (2.19) Par.?
bhālukīputraḥ krauñcikīputrābhyām / (2.20) Par.?
krauñcikīputrau vaidabhṛtīputrāt / (2.21) Par.?
vaidabhṛtīputraḥ kārśakeyīputrāt / (2.22) Par.?
kārśakeyīputraḥ prācīnayogīputrāt / (2.23) Par.?
prācīnayogīputraḥ sāñjīvīputrāt / (2.24) Par.?
sāñjīvīputraḥ prāśnīputrād āsurivāsinaḥ / (2.25) Par.?
prāśnīputra āsurāyaṇāt / (2.26) Par.?
āsurāyaṇa āsureḥ / (2.27) Par.?
āsuriḥ // (2.28) Par.?
yājñavalkyāt / (3.1) Par.?
yājñavalkya uddālakāt / (3.2) Par.?
uddālako 'ruṇāt / (3.3) Par.?
aruṇa upaveśeḥ / (3.4) Par.?
upaveśiḥ kuśreḥ / (3.5) Par.?
kuśrir vājaśravasaḥ / (3.6) Par.?
vājaśravā jīhvāvato bādhyogāt / (3.7) Par.?
jīhvāvān bādhyogo 'sitād vārṣagaṇāt / (3.8) Par.?
asito vārṣagaṇo haritāt kaśyapāt / (3.9) Par.?
haritaḥ kaśyapaḥ śilpāt kaśyapāt / (3.10) Par.?
śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ / (3.11) Par.?
kaśyapo naidhruvir vācaḥ / (3.12) Par.?
vāg ambhiṇyāḥ / (3.13) Par.?
ambhiṇyādityāt / (3.14) Par.?
ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante // (3.15) Par.?
samānam ā sāñjīvīputrāt / (4.1) Par.?
sāñjīvīputro māṇḍūkāyaneḥ / (4.2) Par.?
māṇḍūkāyanir māṇḍavyāt / (4.3) Par.?
māṇḍavyaḥ kautsāt / (4.4) Par.?
kautso māhittheḥ / (4.5) Par.?
māhitthir vāmakakṣāyaṇāt / (4.6) Par.?
vāmakakṣāyaṇaḥ śāṇḍilyāt / (4.7) Par.?
śāṇḍilyo vātsyāt / (4.8) Par.?
vātsyaḥ kuśreḥ / (4.9) Par.?
kuśrir yajñavacasaḥ rājastambāyanāt / (4.10) Par.?
yajñavacā rājastambāyanaḥ turāt kāvaṣeyāt / (4.11) Par.?
turaḥ kāvaṣeyaḥ prajāpateḥ / (4.12) Par.?
prajāpatir brahmaṇaḥ / (4.13) Par.?
brahma svayaṃbhu / (4.14) Par.?
brahmaṇe namaḥ // (4.15) Par.?
Duration=0.13798594474792 secs.