Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat savitur vṛṇīmaha iti vaiśvadevasya pratipat // (1) Par.?
vṛṇīmaha iti mahadvatī // (2) Par.?
mahadvat mahadvaddhyetad ahaḥ // (3) Par.?
adyā no deva savitar ityanucaraḥ // (4) Par.?
viśvā vāmā nidhīmahīti mahadvat // (5) Par.?
mahadvaddhyetad ahaḥ // (6) Par.?
tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat // (7) Par.?
mahadvaddhyetad ahaḥ // (8) Par.?
te hi dyāvāpṛthivī viśvaśaṃbhuveti dyāvāpṛthivīyam // (9) Par.?
uruvyacasā mahinī asaścateti mahadvat // (10) Par.?
mahadvaddhyetad ahaḥ // (11) Par.?
kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam // (12) Par.?
na nindima camasaṃ yo mahākula iti mahadvat // (13) Par.?
mahadvaddhyetad ahaḥ // (14) Par.?
asya vāmasya palitasya hotur iti salilaṃ vaiśvadevam // (15) Par.?
salilaṃ hyetad devānām // (16) Par.?
aikāhike nividaṃ dadhāti // (17) Par.?
pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva // (18) Par.?
aikāhikaṃ vaiśvānarīyam // (19) Par.?
pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva // (20) Par.?
prayajyavo maruto bhrājadṛṣṭaya iti mārutam // (21) Par.?
bṛhan mahānta urviyā vi rājatheti bṛhadvat // (22) Par.?
mahadvat mahadvaddhyetad ahaḥ // (23) Par.?
baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā // (24) Par.?
tad etasyāhno rūpam ity āgnimārutasūktānīti // (25) Par.?
etasyāhnaḥ sūktāni // (26) Par.?
tad agniṣṭomaḥ saṃtiṣṭhate // (27) Par.?
brahma vā agniṣṭomaḥ // (28) Par.?
brahmaitad ahaḥ // (29) Par.?
brahmanyeva tad brahma pratiṣṭhāpayanti // (30) Par.?
te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti // (31) Par.?
Duration=0.053618907928467 secs.