Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalviyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati // (1) Par.?
tad yatheyaṃ śastravatī tardmavatī bhavaty evam evāsau śastravatī tardmavatī bhavati // (2) Par.?
tad yathāsyāḥ śira evam amuṣyāḥ śiraḥ // (3) Par.?
tad yathāsyai vaṃśa evam amuṣyā daṇḍaḥ // (4) Par.?
tad yathāsyā udaram evam amuṣyā ambhaṇaṃ // (5) Par.?
tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi // (6) Par.?
tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi // (7) Par.?
tad yathāsyā aṅgulaya evam amuṣyās tantryaḥ // (8) Par.?
tad yathāsyai jihvaivam amuṣyā vādanam // (9) Par.?
tad yathāsyāḥ svarā evam amuṣyāḥ svarāḥ // (10) Par.?
tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati // (11) Par.?
romaśena ha sma carmaṇā purā vīṇā apidadhati // (12) Par.?
saiṣā daivī vīṇā bhavati // (13) Par.?
sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra // (14) Par.?
Duration=0.023320198059082 secs.