Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāci me 'gniḥ pratiṣṭhitaḥ svāhā // (1) Par.?
prāṇe me vāyuḥ pratiṣṭhitaḥ svāhā // (2) Par.?
apāne me vidyutaḥ pratiṣṭhitāḥ svāhā // (3) Par.?
udāne me parjanyaḥ pratiṣṭhitaḥ svāhā // (4) Par.?
cakṣuṣi ma ādityaḥ pratiṣṭhitaḥ svāhā // (5) Par.?
manasi me candramāḥ pratiṣṭhitaḥ svāhā // (6) Par.?
śrotre me diśaḥ pratiṣṭhitāḥ svāhā // (7) Par.?
śarīre me pṛthivī pratiṣṭhitā svāhā // (8) Par.?
retasi ma āpaḥ pratiṣṭhitāḥ svāhā // (9) Par.?
bale ma indraḥ pratiṣṭhitaḥ svāhā // (10) Par.?
manyau ma īśānaḥ pratiṣṭhitaḥ svāhā // (11) Par.?
mūrdhani ma ākāśaḥ pratiṣṭhitaḥ svāhā // (12) Par.?
ātmani me brahma pratiṣṭhitaṃ svāhā // (13) Par.?
athaitad ājyāvaśeṣaṃ sthālīpāke samavaninīya sthālīpākasyopaghātaṃ juhoti // (14) Par.?
Duration=0.034141063690186 secs.