Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3424
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'pāmārgataṇḍulīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
apāmārgasya bījāni pippalīrmaricāni ca / (3.1) Par.?
viḍaṅgānyatha śigrūṇi sarṣapāṃstumburūṇi ca // (3.2) Par.?
ajājīṃ cājagandhāṃ ca pīlūnyelāṃ hareṇukām / (4.1) Par.?
pṛthvīkāṃ surasāṃ śvetāṃ kuṭherakaphaṇijjhakau // (4.2) Par.?
śirīṣabījaṃ laśunaṃ haridre lavaṇadvayam / (5.1) Par.?
jyotiṣmatīṃ nāgaraṃ ca dadyācchīrṣavirecane // (5.2) Par.?
gaurave śirasaḥ śūle pīnase 'rdhāvabhedake / (6.1) Par.?
krimivyādhāvapasmāre ghrāṇanāśe pramohake // (6.2) Par.?
madanaṃ madhukaṃ nimbaṃ jīmūtaṃ kṛtavedhanam / (7.1) Par.?
pippalīkuṭajekṣvākūṇyelāṃ dhāmārgavāṇi ca // (7.2) Par.?
upasthite śleṣmapitte vyādhāvāmāśayāśraye / (8.1) Par.?
vamanārthaṃ prayuñjīta bhiṣagdehamadūṣayan // (8.2) Par.?
trivṛtāṃ triphalāṃ dantīṃ nīlinīṃ saptalāṃ vacām / (9.1) Par.?
kampillakaṃ gavākṣīṃ ca kṣīriṇīm udakīryakām // (9.2) Par.?
pīlūnyāragvadhaṃ drākṣāṃ dravantīṃ niculāni ca / (10.1) Par.?
pakvāśayagate doṣe virekārthaṃ prayojayet // (10.2) Par.?
pāṭalāṃ cāgnimanthaṃ ca bilvaṃ śyonākameva ca / (11.1) Par.?
kāśmaryaṃ śālaparṇīṃ ca pṛśniparṇīṃ nidigdhikām // (11.2) Par.?
balāṃ śvadaṃṣṭrāṃ bṛhatīmeraṇḍaṃ sapunarnavam / (12.1) Par.?
yavān kulatthān kolāni guḍūcīṃ madanāni ca // (12.2) Par.?
palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca / (13.1) Par.?
udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca // (13.2) Par.?
ata evauṣadhagaṇāt saṃkalpyamanuvāsanam / (14.1) Par.?
mārutaghnamiti proktaḥ saṃgrahaḥ pāñcakarmikaḥ // (14.2) Par.?
tānyupasthitadoṣāṇāṃ snehasvedopapādanaiḥ / (15.1) Par.?
pañcakarmāṇi kurvīta mātrākālau vicārayan // (15.2) Par.?
mātrākālāśrayā yuktiḥ siddhiryuktau pratiṣṭhitā / (16.1) Par.?
tiṣṭhatyupari yuktijño dravyajñānavatāṃ sadā // (16.2) Par.?
ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ / (17.1) Par.?
vividhānāṃ vikārāṇāṃ tatsādhyānāṃ nivṛttaye // (17.2) Par.?
pippalīpippalīmūlacavyacitrakanāgaraiḥ / (18.1) Par.?
yavāgūrdīpanīyā syācchūlaghnī copasādhitā // (18.2) Par.?
dadhitthabilvacāṅgerītakradāḍimasādhitā / (19.1) Par.?
pācanī grāhiṇī peyā savāte pāñcamūlikī // (19.2) Par.?
śālaparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā / (20.1) Par.?
dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām // (20.2) Par.?
payasyardhodake chāge hrīverotpalanāgaraiḥ / (21.1) Par.?
peyā raktātisāraghnī pṛśniparṇyā ca sādhitā // (21.2) Par.?
dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām / (22.1) Par.?
śvadaṃṣṭrākaṇṭakārībhyāṃ mūtrakṛcchre saphāṇitām // (22.2) Par.?
viḍaṅgapippalīmūlaśigrubhirmaricena ca / (23.1) Par.?
takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā // (23.2) Par.?
mṛdvīkāsārivālajapippalīmadhunāgaraiḥ / (24.1) Par.?
pipāsāghnī viṣaghnī ca somarājīvipācitā // (24.2) Par.?
siddhā varāhaniryūhe yavāgūrbṛṃhaṇī matā / (25.1) Par.?
gavedhukānāṃ bhṛṣṭānāṃ karśanīyā samākṣikā // (25.2) Par.?
sarpiṣmatī bahutilā snehanī lavaṇānvitā / (26.1) Par.?
kuśāmalakaniryūhe śyāmākānāṃ virūkṣaṇī // (26.2) Par.?
daśamūlīśṛtā kāsahikkāśvāsakaphāpahā / (27.1) Par.?
yamake madirāsiddhā pakvāśayarujāpahā // (27.2) Par.?
śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati / (28.1) Par.?
jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā // (28.2) Par.?
kṣāracitrakahiṅgvamlavetasairbhedinī matā / (29.1) Par.?
abhayāpippalīmūlaviśvair vātānulomanī // (29.2) Par.?
takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī / (30.1) Par.?
tailavyāpadi śastā syāttakrapiṇyākasādhitā // (30.2) Par.?
gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī / (31.1) Par.?
kaṇṭhyā yavānāṃ yamake pippalyāmalakaiḥ śṛtā // (31.2) Par.?
tāmracūḍarase siddhā retomārgarujāpahā / (32.1) Par.?
samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā // (32.2) Par.?
upodikādadhibhyāṃ tu siddhā madavināśinī / (33.1) Par.?
kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā // (33.2) Par.?
tatra ślokaḥ / (34.1) Par.?
aṣṭāviṃśatirityetā yavāgvaḥ parikīrtitāḥ / (34.2) Par.?
pañcakarmāṇi cāśritya prokto bhaiṣajyasaṃgrahaḥ // (34.3) Par.?
pūrvaṃ mūlaphalajñānahetoruktaṃ yadauṣadham / (35.1) Par.?
pañcakarmāśrayajñānahetostat kīrtitaṃ punaḥ // (35.2) Par.?
smṛtimān hetuyuktijño jitātmā pratipattimān / (36.1) Par.?
bhiṣagauṣadhasaṃyogaiścikitsāṃ kartumarhati // (36.2) Par.?
Duration=0.12704992294312 secs.