UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10681
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ / (1.1)
Par.?
chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ // (1.2)
Par.?
divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ / (2.1)
Par.?
vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam // (2.2)
Par.?
āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe / (3.1)
Par.?
pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat // (3.2)
Par.?
adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate / (4.1)
Par.?
prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati // (4.2)
Par.?
trir antarikṣaṃ savitā mahitvanā trī rajāṃsi
paribhus trīṇi rocanā / (5.1)
Par.?
tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā // (5.2)
Par.?
bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī / (6.1)
Par.?
sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ // (6.2)
Par.?
āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam / (7.1) Par.?
sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu // (7.2)
Par.?
Duration=0.11096906661987 secs.