Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ / (1.1) Par.?
chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ // (1.2) Par.?
divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ / (2.1) Par.?
vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam // (2.2) Par.?
āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe / (3.1) Par.?
pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat // (3.2) Par.?
adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate / (4.1) Par.?
prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati // (4.2) Par.?
trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā / (5.1) Par.?
tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā // (5.2) Par.?
bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī / (6.1) Par.?
sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ // (6.2) Par.?
āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam / (7.1) Par.?
sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu // (7.2) Par.?
Duration=0.11096906661987 secs.