Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10038
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saha vāmena na uṣo vy ucchā duhitar divaḥ / (1.1) Par.?
saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī // (1.2) Par.?
aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave / (2.1) Par.?
ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām // (2.2) Par.?
uvāsoṣā ucchāc ca nu devī jīrā rathānām / (3.1) Par.?
ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ // (3.2) Par.?
uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ / (4.1) Par.?
atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām // (4.2) Par.?
ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī / (5.1) Par.?
jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ // (5.2) Par.?
vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī / (6.1) Par.?
vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati // (6.2) Par.?
eṣāyukta parāvataḥ sūryasyodayanād adhi / (7.1) Par.?
śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān // (7.2) Par.?
viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī / (8.1) Par.?
apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ // (8.2) Par.?
uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ / (9.1) Par.?
āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu // (9.2) Par.?
viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari / (10.1) Par.?
sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam // (10.2) Par.?
uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane / (11.1) Par.?
tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ // (11.2) Par.?
viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam / (12.1) Par.?
sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam // (12.2) Par.?
yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata / (13.1) Par.?
sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam // (13.2) Par.?
ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi / (14.1) Par.?
sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā // (14.2) Par.?
uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ / (15.1) Par.?
pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ // (15.2) Par.?
saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā / (16.1) Par.?
saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati // (16.2) Par.?
Duration=0.078683137893677 secs.