Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ / (1.1) Par.?
yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan // (1.2) Par.?
ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt / (2.1) Par.?
yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ // (2.2) Par.?
tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ / (3.1) Par.?
tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan // (3.2) Par.?
tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ / (4.1) Par.?
yaddha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ // (4.2) Par.?
tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau / (5.1) Par.?
vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān // (5.2) Par.?
tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante / (6.1) Par.?
tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt // (6.2) Par.?
tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ / (7.1) Par.?
barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ // (7.2) Par.?
tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman / (8.1) Par.?
tvad
n.s.a.
tya
ac.s.f.
mad
d.p.a.
indra
v.s.m.
deva
v.s.m.
citra
ac.s.f.
iṣ
ac.s.f.
→ yam (8.2) [acl:rel]
ap
n.p.f.
na
indecl.
pyā
2. sg., Perf. sub.
root
parijman,
l.s.m.
yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai // (8.2) Par.?
yad
i.s.f.
śūra
v.s.m.
prati
indecl.
mad
d.p.a.
yam
2. sg., Aor. imp.
← iṣ (8.1) [acl]
tman
ac.s.m.
ūrj
ac.s.f.
na
indecl.
viśvadha
indecl.
kṣar.
Inf., indecl.
akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām / (9.1) Par.?
kṛ
3. sg., Aor. pass.
root
tvad
d.s.a.
indra
v.s.m.
gotama.
i.p.m.
brahman
n.p.n.
āvac
PPP, n.p.n.
root
namas
i.s.n.
hari.
d.d.m.
supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt // (9.2) Par.?
su
indecl.
∞ peśas
ac.s.m.
vāja
ac.s.m.
ā
indecl.
bhṛ
2. sg., Pre. imp.
root
mad.
d.p.a.
prātar
indecl.
makṣū
indecl.
gam.
3. sg., Perf. opt.
root
Duration=0.031331062316895 secs.