Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ / (1.1) Par.?
pratvakṣas
n.p.m.
→ juṣṭatama (1.2) [conj]
→ nṛtama (1.2) [conj]
← añj (1.2) [advcl]
pratavas
n.p.m.
virapśin
n.p.m.
an
indecl.
∞ ānam
PPP, n.p.m.
a
indecl.
∞ vithura
n.p.m.
juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ // (1.2) Par.?
juṣṭatama
n.p.m.
← pratvakṣas (1.1) [conj]
nṛtama
n.p.m.
← pratvakṣas (1.1) [conj]
añji
i.p.m.
vi
indecl.
añj
3. pl., Perf.
root
→ pratvakṣas (1.1) [advcl:dpct]
kaścit
n.p.m.
usra
n.p.m.
iva
indecl.
star.
i.p.m.
upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā / (2.1) Par.?
ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate // (2.2) Par.?
praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe / (3.1) Par.?
te krīḍayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ // (3.2) Par.?
sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ / (4.1) Par.?
asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ // (4.2) Par.?
pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā / (5.1) Par.?
yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire // (5.2) Par.?
śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ / (6.1) Par.?
te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ // (6.2) Par.?
Duration=0.032003879547119 secs.