Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā / (1.1) Par.?
vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve // (1.2) Par.?
o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt / (2.1) Par.?
devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam // (2.2) Par.?
ava tmanā bharate ketavedā ava tmanā bharate phenam udan / (3.1) Par.?
kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ // (3.2) Par.?
yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ / (4.1) Par.?
añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante // (4.2) Par.?
prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt / (5.1) Par.?
adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ // (5.2) Par.?
sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse / (6.1) Par.?
māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya // (6.2) Par.?
adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya / (7.1) Par.?
mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ // (7.2) Par.?
mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ / (8.1) Par.?
āṇḍā mā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi // (8.2) Par.?
arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya / (9.1) Par.?
arvāñc
n.s.m.
e.
2. sg., Pre. imp.
root
soma
comp.
∞ kāma
ac.s.m.
tvad
ac.s.a.
∞ ah.
3. pl., Perf.
root
idam
n.s.m.
suta.
n.s.m.
root
tad
g.s.m.

2. sg., Pre. imp.
root
mada.
d.s.m.
uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ // (9.2) Par.?
uru
comp.
∞ vyacas
n.s.m.
jaṭhara
l.s.n.
ā
indecl.
vṛṣ.
2. sg., Pre. imp.
root
pitṛ
n.s.m.
∞ iva
indecl.
mad
ac.p.a.
śru
2. sg., Pre. imp.
root
hvā.
Ind. pass., n.s.m.
Duration=0.05511212348938 secs.