Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10489
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani / (1.1) Par.?
yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ // (1.2) Par.?
pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu / (2.1) Par.?
tṛtīyam asya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ // (2.2) Par.?
nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ / (3.1) Par.?
yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati // (3.2) Par.?
pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati / (4.1) Par.?
ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ // (4.2) Par.?
ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe / (5.1) Par.?
anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate // (5.2) Par.?
ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate / (6.1) Par.?
āt
indecl.
id
indecl.
∞ hotṛ
ac.s.m.
vṛ
3. pl., Pre. ind.
root
bhaga
ac.s.n.
iva
indecl.
pṛc
Pre. ind., n.p.m.
ṛj,
3. sg., Pre. ind.
root
devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase // (6.2) Par.?
vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ / (7.1) Par.?
tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ // (7.2) Par.?
ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate / (8.1) Par.?
ratha
n.s.m.
na
indecl.

PPP, n.s.m.
śikvan
i.p.m.
kṛ
PPP, n.s.m.
div
ac.s.m.
aṅga
i.p.n.
aruṣa
i.p.n.
i.
3. sg., Ind. pass.
root
ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ // (8.2) Par.?
tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ / (9.1) Par.?
yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ // (9.2) Par.?
tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi / (10.1) Par.?
taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi // (10.2) Par.?
asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim / (11.1) Par.?
raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ // (11.2) Par.?
uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ / (12.1) Par.?
sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha // (12.2) Par.?
astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ / (13.1) Par.?
amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ // (13.2) Par.?
Duration=0.046820878982544 secs.