Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve / (1.1) Par.?
ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ // (1.2) Par.?
vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ / (2.1) Par.?
vavra
n.p.m.
na
indecl.
yad
n.p.m.
sva
comp.
∞ ja
n.p.m.
→ sahasriya (2.2) [conj]
→ vand (2.2) [conj]
sva
comp.
∞ tavas
n.p.m.
iṣ
ac.s.f.
svar
ac.s.n.
abhijan
3. pl., Pre. inj.
dhūti,
n.p.m.
sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ // (2.2) Par.?
sahasriya
n.p.m.
← ja (2.1) [conj]
ap
g.p.f.
na
indecl.
∞ ūrmi
n.p.m.
ās
i.s.n.
go
n.p.m.
vand
Ger., n.p.m.
← ja (2.1) [conj]
na
indecl.
∞ ukṣan.
n.p.m.
somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate / (3.1) Par.?
aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe // (3.2) Par.?
ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā / (4.1) Par.?
areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ // (4.2) Par.?
ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā / (5.1) Par.?
dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ // (5.2) Par.?
kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya / (6.1) Par.?
yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam // (6.2) Par.?
sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī / (7.1) Par.?
bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī // (7.2) Par.?
prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti / (8.1) Par.?
ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti // (8.2) Par.?
asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam / (9.1) Par.?
te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan // (9.2) Par.?
eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ / (10.1) Par.?
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (10.2) Par.?
Duration=0.073920011520386 secs.