Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu / (1.1) Par.?
api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā // (1.2) Par.?
ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ / (2.1) Par.?
bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ // (2.2) Par.?
preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ / (3.1) Par.?
asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ // (3.2) Par.?
upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ / (4.1) Par.?
upa
indecl.
tvad
ac.p.a.
iṣ
1. sg., Pre. ind.
root
→ vimā (4.2) [advcl]
namas
i.s.n.
∞ uṣāsānaktā
n.s.f.
su
indecl.
∞ dugha
n.s.f.
∞ iva
indecl.
dhenu,
n.s.f.
root
samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan // (4.2) Par.?
samāna
l.s.n.
ahar
l.s.n.
vimā
Pre. ind., n.s.m.
← iṣ (4.1) [advcl]
arka
ac.s.m.
payas
l.s.n.
tad
l.s.n.
ūdhas.
l.s.n.
uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ / (5.1) Par.?
uta
indecl.
mad
d.p.a.
ahi
n.s.m.
budhnya
n.s.m.
mayas
ac.s.n.
kṛ.
3. sg., Aor. inj.
root
śiśu
ac.s.m.
na
indecl.
pyā
Perf., n.s.f.
∞ iva
indecl.

3. sg., Pre. ind.
root
→ jū (5.2) [ccomp]
sindhu,
n.s.m.
yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti // (5.2) Par.?
yad
i.s.m.
napāt
ac.s.m.
ap
g.p.f.
,
1. pl., Pre. inj.
← vī (5.1) [ccomp]
manas
comp.
∞ 
n.p.m.
vṛṣan
n.p.m.
yad
ac.s.m.
vah.
3. pl., Pre. ind.
uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ / (6.1) Par.?
ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ // (6.2) Par.?
uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti / (7.1) Par.?
uta
indecl.
mad
g.p.a.
īṃ
indecl.
mati
n.p.f.
aśva
comp.
∞ yoga
n.p.f.
śiśu
ac.s.m.
na
indecl.
go
n.p.f.
taruṇa
ac.s.m.
rih.
3. pl., Pre. ind.
root
tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta // (7.2) Par.?
tad
ac.s.m.
īṃ
indecl.
gir
n.p.f.
jani
n.p.f.
na
indecl.
patnī
n.p.f.
nṛ
g.p.m.
nas.
3. pl., Pre. inj.
root
uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu / (8.1) Par.?
uta
indecl.
mad
ac.p.a.
īṃ
indecl.
marut
n.p.m.
→ deva (8.2) [nmod:appos]
vṛdh
PPP, comp.
∞ senā
n.p.m.
→ aśva (8.2) [conj]
→ avani (8.2) [conj]
smat
indecl.
rodas
n.d.n.
samanas
n.p.m.
sad
3. pl., Aor. imp.
root
pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ // (8.2) Par.?
∞ aśva
n.p.m.
← senā (8.1) [conj]
avani
n.p.f.
← senā (8.1) [conj]
na
indecl.
ratha
n.p.m.
riśādas
n.p.m.
mitra
comp.
∞ yuj
n.p.m.
na
indecl.
deva.
n.p.m.
← marut (8.1) [nmod]
pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti / (9.1) Par.?
adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ // (9.2) Par.?
pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi / (10.1) Par.?
adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān // (10.2) Par.?
iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ / (11.1) Par.?
ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum // (11.2) Par.?
Duration=0.071812868118286 secs.