Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ / (1.1) Par.?
pra
indecl.
tvad
g.p.a.
deva
ac.s.m.
cit
indecl.
sah
s-aor., ac.s.m.
root
agni
ac.s.m.
aśva
ac.s.m.
na
indecl.
vājin
ac.s.m.
namas.
i.p.n.
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ // (1.2) Par.?
bhū
2. sg., Pre. imp.
root
mad
g.p.a.
dūta
n.s.m.
adhvara
g.s.m.
vid.
Perf., n.s.m.
tman
i.s.m.
deva
l.p.m.
vid
3. sg., Perf.
root
mitadru.
n.s.m.
ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ / (2.1) Par.?
ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni // (2.2) Par.?
prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā / (3.1) Par.?
ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ // (3.2) Par.?
sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām / (4.1) Par.?
viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā // (4.2) Par.?
asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā / (5.1) Par.?
dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram // (5.2) Par.?
ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan / (6.1) Par.?
pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya // (6.2) Par.?
nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām / (7.1) Par.?
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.12534689903259 secs.