UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10802
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ
hiṣe namobhiḥ / (1.1)
Par.?
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ // (1.2)
Par.?
ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ / (2.1) Par.?
ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni // (2.2)
Par.?
prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā / (3.1)
Par.?
ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ // (3.2)
Par.?
sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām / (4.1)
Par.?
viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā // (4.2)
Par.?
asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā / (5.1)
Par.?
dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram // (5.2)
Par.?
ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan / (6.1)
Par.?
pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya // (6.2)
Par.?
nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām / (7.1)
Par.?
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ // (7.2)
Par.?
Duration=0.12534689903259 secs.