Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against poison, venom

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaṅkato na kaṅkato 'tho satīnakaṅkataḥ / (1.1) Par.?
dvāv iti pluṣī iti ny adṛṣṭā alipsata // (1.2) Par.?
adṛṣṭān hanty āyaty atho hanti parāyatī / (2.1) Par.?
atho avaghnatī hanty atho pinaṣṭi piṃṣatī // (2.2) Par.?
śarāsaḥ kuśarāso darbhāsaḥ sairyā uta / (3.1) Par.?
mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata // (3.2) Par.?
ni gāvo goṣṭhe asadan ni mṛgāso avikṣata / (4.1) Par.?
ni ketavo janānāṃ ny adṛṣṭā alipsata // (4.2) Par.?
eta u tye praty adṛśran pradoṣaṃ taskarā iva / (5.1) Par.?
adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana // (5.2) Par.?
dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā / (6.1) Par.?
adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam // (6.2) Par.?
ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ / (7.1) Par.?
adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata // (7.2) Par.?
ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā / (8.1) Par.?
adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ // (8.2) Par.?
ud apaptad asau sūryaḥ puru viśvāni jūrvan / (9.1) Par.?
ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā // (9.2) Par.?
sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe / (10.1) Par.?
so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra // (10.2) Par.?
iyattikā śakuntikā sakā jaghāsa te viṣam / (11.1) Par.?
so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra // (11.2) Par.?
triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan / (12.1) Par.?
tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra // (12.2) Par.?
navānāṃ navatīnāṃ viṣasya ropuṣīṇām / (13.1) Par.?
sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra // (13.2) Par.?
triḥ sapta mayūryaḥ sapta svasāro agruvaḥ / (14.1) Par.?
tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva // (14.2) Par.?
iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā / (15.1) Par.?
tato viṣam pra vāvṛte parācīr anu saṃvataḥ // (15.2) Par.?
kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ / (16.1) Par.?
vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam // (16.2) Par.?
Duration=0.12616205215454 secs.