Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayam agniḥ suvīryasyeśe mahaḥ saubhagasya / (1.1) Par.?
rāya īśe svapatyasya gomata īśe vṛtrahathānām // (1.2) Par.?
imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ / (2.1) Par.?
abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ // (2.2) Par.?
sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya / (3.1) Par.?
tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ // (3.2) Par.?
cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ / (4.1) Par.?
ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām // (4.2) Par.?
mā no agne 'mataye māvīratāyai rīradhaḥ / (5.1) Par.?
māgotāyai sahasas putra mā nide 'pa dveṣāṃsy ā kṛdhi // (5.2) Par.?
śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare / (6.1) Par.?
saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā // (6.2) Par.?
Duration=0.021306991577148 secs.