Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā mandrair indra haribhir yāhi mayūraromabhiḥ / (1.1) Par.?
mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi // (1.2) Par.?
vṛtrakhādo valaṃrujaḥ purāṃ darmo apām ajaḥ / (2.1) Par.?
sthātā rathasya haryor abhisvara indro dṛᄆhā cid ārujaḥ // (2.2) Par.?
gambhīrāṁ udadhīṃr iva kratum puṣyasi gā iva / (3.1) Par.?
gambhīra
ac.p.m.
udadhi
ac.p.m.
iva
indecl.
kratu
ac.s.m.
puṣ
2. sg., Pre. ind.
root
go
ac.p.m.
iva.
indecl.
pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata // (3.2) Par.?
pra
indecl.
su
indecl.
∞ gopā
n.p.f.
yavasa
ac.s.n.
dhenu
n.p.f.
yathā
indecl.
hrada
ac.s.n.
kulyā
n.p.f.
iva
indecl.
∞ .
3. pl., root aor.
root
ā nas tujaṃ rayim bharāṃśaṃ na pratijānate / (4.1) Par.?
vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu // (4.2) Par.?
svayur indra svarāᄆ asi smaddiṣṭiḥ svayaśastaraḥ / (5.1) Par.?
sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ // (5.2) Par.?
Duration=0.029043912887573 secs.