Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ / (1.1) Par.?
tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ // (1.2) Par.?
ava sya śūrādhvano nānte 'smin no adya savane mandadhyai / (2.1) Par.?
śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma // (2.2) Par.?
kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt / (3.1) Par.?
diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ // (3.2) Par.?
svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ / (4.1) Par.?
andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau // (4.2) Par.?
vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā / (5.1) Par.?
ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva // (5.2) Par.?
viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ / (6.1) Par.?
aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ // (6.2) Par.?
apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ / (7.1) Par.?
prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo // (7.2) Par.?
apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te / (8.1) Par.?
sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ // (8.2) Par.?
acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam / (9.1) Par.?
ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta // (9.2) Par.?
ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ / (10.1) Par.?
sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī // (10.2) Par.?
yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ / (11.1) Par.?
ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt // (11.2) Par.?
kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā / (12.1) Par.?
sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke // (12.2) Par.?
tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ / (13.1) Par.?
pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ // (13.2) Par.?
sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ / (14.1) Par.?
mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat // (14.2) Par.?
indraṃ kāmā vasūyanto agman svarmīᄆhe na savane cakānāḥ / (15.1) Par.?
śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ // (15.2) Par.?
tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi / (16.1) Par.?
yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ // (16.2) Par.?
tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām / (17.1) Par.?
ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ // (17.2) Par.?
bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau / (18.1) Par.?
tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ // (18.2) Par.?
ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau / (19.1) Par.?
dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ // (19.2) Par.?
eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham / (20.1) Par.?
eva
indecl.
∞ id
indecl.
indra
d.s.m.
vṛṣan
d.s.m.
brahman
ac.s.n.
∞ kṛ
1. pl., root aor.
root
→ viyu (20.2) [advcl]
bhṛgu
n.p.m.
na
indecl.
ratha,
ac.s.m.
nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ // (20.2) Par.?
nu
indecl.
cit
indecl.
yathā
indecl.
mad
g.p.a.
sakhya
ac.p.n.
viyu,
3. sg., Aor. inj.
← kṛ (20.1) [advcl]
as
3. sg., Pre. sub.
mad
d.p.a.
ugra
n.s.m.
avitṛ
n.s.m.
tanū
comp.
∞ .
n.s.m.
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (21.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (21.2) Par.?
Duration=0.079087018966675 secs.