Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ / (1.1) Par.?
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat // (1.2) Par.?
devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam / (2.1) Par.?
ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ // (2.2) Par.?
acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā / (3.1) Par.?
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ // (3.2) Par.?
na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati / (4.1) Par.?
yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat // (4.2) Par.?
indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ / (5.1) Par.?
yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te // (5.2) Par.?
yathā
indecl.
yathā
indecl.
patay
Pre. ind., n.p.m.
viyam,
3. pl., Perf.
eva
indecl.
∞ eva
indecl.
sthā
3. pl., Perf.
root
savitṛ
v.s.m.
sava
d.s.m.
tvad.
g.s.a.
ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti / (6.1) Par.?
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat // (6.2) Par.?
Duration=0.023603916168213 secs.