Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana / (1.1) Par.?
agnaye jātavedase // (1.2) Par.?
narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ / (2.1) Par.?
kavir hi madhuhastyaḥ // (2.2) Par.?
īᄆito agna ā vahendraṃ citram iha priyam / (3.1) Par.?
sukhai rathebhir ūtaye // (3.2) Par.?
ūrṇamradā vi prathasvābhy arkā anūṣata / (4.1) Par.?
bhavā naḥ śubhra sātaye // (4.2) Par.?
devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye / (5.1) Par.?
pra pra yajñam pṛṇītana // (5.2) Par.?
supratīke vayovṛdhā yahvī ṛtasya mātarā / (6.1) Par.?
doṣām uṣāsam īmahe // (6.2) Par.?
vātasya patmann īᄆitā daivyā hotārā manuṣaḥ / (7.1) Par.?
imaṃ no yajñam ā gatam // (7.2) Par.?
iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ / (8.1) Par.?
iḍā
n.s.f.
→ asridh (8.2) [acl:dpct]
← sad (8.2) [nsubj]
mahī
n.s.f.
tri
n.p.f.
devī
n.p.f.
mayobhu
n.p.f.
barhiḥ sīdantv asridhaḥ // (8.2) Par.?
barhis
ac.s.n.
sad
3. pl., Pre. imp.
root
→ iḍā (8.1) [nsubj]
asridh.
n.p.f.
← iḍā (8.1) [acl]
śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā / (9.1) Par.?
yajñe yajñe na ud ava // (9.2) Par.?
yatra vettha vanaspate devānāṃ guhyā nāmāni / (10.1) Par.?
tatra havyāni gāmaya // (10.2) Par.?
svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ / (11.1) Par.?
svāhā devebhyo haviḥ // (11.2) Par.?
Duration=0.050677061080933 secs.