UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9793
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhadraṃ no api vātaya manaḥ // (1.1)
Par.?
agnim īḍe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum / (2.1)
Par.?
yasya dharman svar enīḥ saparyanti mātur ūdhaḥ // (2.2)
Par.?
yam āsā kṛpanīḍam bhāsāketuṃ vardhayanti / (3.1) Par.?
bhrājate śreṇidan // (3.2)
Par.?
aryo viśāṃ gātur eti pra yad ānaḍ divo antān / (4.1)
Par.?
kavir abhraṃ dīdyānaḥ // (4.2)
Par.?
juṣaddhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe / (5.1)
Par.?
minvan sadma pura eti // (5.2)
Par.?
sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti / (6.1)
Par.?
agniṃ devā vāśīmantam // (6.2)
Par.?
yajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya / (7.1)
Par.?
adreḥ sūnum āyum āhuḥ // (7.2)
Par.?
naro ye ke cāsmad ā viśvet te vāma ā syuḥ / (8.1)
Par.?
agniṃ haviṣā vardhantaḥ // (8.2)
Par.?
kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān / (9.1)
Par.?
hiraṇyarūpaṃ janitā jajāna // (9.2)
Par.?
evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ / (10.1)
Par.?
gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ // (10.2)
Par.?
Duration=0.10878801345825 secs.