Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti / (1.1) Par.?
eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī // (1.2) Par.?
samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye / (2.1) Par.?
viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ // (2.2) Par.?
agne śardha mahate saubhagāya tava dyumnāny uttamāni santu / (3.1) Par.?
saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi // (3.2) Par.?
samiddhasya pramahaso 'gne vande tava śriyam / (4.1) Par.?
vṛṣabho dyumnavāṁ asi sam adhvareṣv idhyase // (4.2) Par.?
samiddho agna āhuta devān yakṣi svadhvara / (5.1) Par.?
tvaṃ hi havyavāᄆ asi // (5.2) Par.?
ā juhotā duvasyatāgnim prayaty adhvare / (6.1) Par.?
vṛṇīdhvaṃ havyavāhanam // (6.2) Par.?
Duration=0.025290966033936 secs.