Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate / (1.1) Par.?
sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana // (1.2) Par.?
ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ / (2.1) Par.?
yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat // (2.2) Par.?
yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha / (3.1) Par.?
apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ // (3.2) Par.?
yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate / (4.1) Par.?
vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ // (4.2) Par.?
na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana / (5.1) Par.?
jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje // (5.2) Par.?
vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ / (6.1) Par.?
indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ // (6.2) Par.?
sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu / (7.1) Par.?
durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat // (7.2) Par.?
saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu / (8.1) Par.?
yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ // (8.2) Par.?
sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ / (9.1) Par.?
tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu // (9.2) Par.?
Duration=0.031352996826172 secs.