UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9821
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām / (1.1)
Par.?
vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (1.2)
Par.?
svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām / (2.1)
Par.?
carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (2.2)
Par.?
subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra / (3.1)
Par.?
śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (3.2) Par.?
sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam / (4.1)
Par.?
dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (4.2)
Par.?
aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra / (5.1)
Par.?
bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (5.2)
Par.?
pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti / (6.1)
Par.?
ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (6.2)
Par.?
vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ / (7.1)
Par.?
hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (7.2)
Par.?
yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām / (8.1)
Par.?
abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ // (8.2)
Par.?
Duration=0.089074850082397 secs.