Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśvināv eha gacchataṃ nāsatyā mā vi venatam / (1.1) Par.?
haṃsāv iva patatam ā sutāṁ upa // (1.2) Par.?
aśvinā hariṇāv iva gaurāv ivānu yavasam / (2.1) Par.?
haṃsāv iva patatam ā sutāṁ upa // (2.2) Par.?
aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye / (3.1) Par.?
haṃsāv iva patatam ā sutāṁ upa // (3.2) Par.?
atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā / (4.1) Par.?
śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena // (4.2) Par.?
vi jihīṣva vanaspate yoniḥ sūṣyantyā iva / (5.1) Par.?
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam // (5.2) Par.?
bhītāya nādhamānāya ṛṣaye saptavadhraye / (6.1) Par.?
māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ // (6.2) Par.?
yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ / (7.1) Par.?
yathā
indecl.
vāta
n.s.m.
samiṅgay
3. sg., Pre. ind.
← ej (7.2) [advcl]
sarvatas,
indecl.
evā te garbha ejatu niraitu daśamāsyaḥ // (7.2) Par.?
eva
indecl.
tvad
g.s.a.
garbha
n.s.m.
ej.
3. sg., Pre. imp.
root
→ samiṅgay (7.1) [advcl:manner]
nire
3. sg., Pre. imp.
root
yathā vāto yathā vanaṃ yathā samudra ejati / (8.1) Par.?
yathā
indecl.
vāta
n.s.m.
← ave (8.2) [advcl]
yathā
indecl.
vana
n.s.n.
yathā
indecl.
samudra
n.s.m.
ej,
3. sg., Pre. ind.
evā tvaṃ daśamāsya sahāvehi jarāyuṇā // (8.2) Par.?
eva
indecl.
tvad
n.s.a.
saha
indecl.
∞ ave
2. sg., Pre. imp.
root
→ vāta (8.1) [advcl:manner]
jarāyu.
i.s.m.
daśa māsāñchaśayānaḥ kumāro adhi mātari / (9.1) Par.?
niraitu jīvo akṣato jīvo jīvantyā adhi // (9.2) Par.?
Duration=0.03033185005188 secs.