Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham / (1.1) Par.?
hvā
3. sg., Pre. ind.
root
tvad
d.p.a.
sūnu
ac.s.m.
→ inv (1.2) [acl:rel]
sahas
g.s.n.
yuvan
ac.s.m.
adrogha
comp.
∞ vāc
ac.s.m.
mati
i.p.f.
yaviṣṭha,
ac.s.m.
ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk // (1.2) Par.?
yad
n.s.m.
inv
3. sg., Pre. ind.
← sūnu (1.1) [acl]
draviṇa
ac.p.n.
pracetas
n.s.m.
viśva
comp.
∞ vāra
ac.p.n.
puru
comp.
∞ vāra
n.s.m.
adruh.
n.s.m.
tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ / (2.1) Par.?
kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake // (2.2) Par.?
tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām / (3.1) Par.?
ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni // (3.2) Par.?
yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt / (4.1) Par.?
tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān // (4.2) Par.?
yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat / (5.1) Par.?
sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti // (5.2) Par.?
sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān / (6.1) Par.?
yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma // (6.2) Par.?
aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram / (7.1) Par.?
aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te // (7.2) Par.?

1. pl., Aor. Opt.
root
vāja
ac.s.m.
abhi
indecl.
vājay.
Pre. ind., n.p.m.

1. pl., Aor. Opt.
root
dyumna
ac.s.n.
ajara
v.s.m.
∞ ajara
ac.s.n.
tvad.
g.s.a.
Duration=0.032099962234497 secs.