Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti / (1.1) Par.?
ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ // (1.2) Par.?
tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu / (2.1) Par.?
pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām // (2.2) Par.?
dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai / (3.1) Par.?
vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau // (3.2) Par.?
adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī / (4.1) Par.?
āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ // (4.2) Par.?
vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ / (5.1) Par.?
vṛj
3. sg., Pre. ind.
ha
indecl.
yat
indecl.
namas
i.s.n.
barhis
n.s.n.
agni,
l.s.m.
yam
3. sg., Aor. pass.
root
sruc
n.s.f.
ghṛtavat
n.s.f.
suvṛkti.
n.s.f.
amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ // (5.2) Par.?
myakṣ
3. sg., Aor. pass.
root
sadman
n.s.n.
sadana
l.s.n.
pṛthivī.
g.s.f.
śri
3. sg., Aor. pass.
root
yajña
n.s.m.
sūrya
l.s.m.
na
indecl.
cakṣus.
n.s.n.
daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ / (6.1) Par.?
rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ // (6.2) Par.?
Duration=0.034519910812378 secs.