Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11071
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā / (1.1) Par.?
divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate // (1.2) Par.?
pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak / (2.1) Par.?
dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ // (2.2) Par.?
atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram / (3.1) Par.?
vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase // (3.2) Par.?
pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi / (4.1) Par.?
prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ // (4.2) Par.?
viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ / (5.1) Par.?
vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi // (5.2) Par.?
ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ / (6.1) Par.?
yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati // (6.2) Par.?
yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam / (7.1) Par.?
sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat // (7.2) Par.?
rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ / (8.1) Par.?
adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ // (8.2) Par.?
divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ / (9.1) Par.?
indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati // (9.2) Par.?
jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ / (10.1) Par.?
dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ // (10.2) Par.?
abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ / (11.1) Par.?
harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā // (11.2) Par.?
agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati / (12.1) Par.?
agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā // (12.2) Par.?
ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā / (13.1) Par.?
tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te // (13.2) Par.?
drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ / (14.1) Par.?
svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati // (14.2) Par.?
so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe / (15.1) Par.?
padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ // (15.2) Par.?
pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram / (16.1) Par.?
marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā // (16.2) Par.?
pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ / (17.1) Par.?
somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ // (17.2) Par.?
ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham / (18.1) Par.?
yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam // (18.2) Par.?
vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ / (19.1) Par.?
krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ // (19.2) Par.?
manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṁ acikradat / (20.1) Par.?
tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave // (20.2) Par.?
ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt / (21.1) Par.?
ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ // (21.2) Par.?
pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā / (22.1) Par.?
sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi // (22.2) Par.?
adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan / (23.1) Par.?
tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa // (23.2) Par.?
tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ / (24.1) Par.?
tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam // (24.2) Par.?
avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ / (25.1) Par.?
apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata // (25.2) Par.?
induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave / (26.1) Par.?
gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati // (26.2) Par.?
asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ / (27.1) Par.?
kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ // (27.2) Par.?
tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi / (28.1) Par.?
athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi // (28.2) Par.?
tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi / (29.1) Par.?
tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ // (29.2) Par.?
tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase / (30.1) Par.?
tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire // (30.2) Par.?
pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ / (31.1) Par.?
saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam // (31.2) Par.?
sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide / (32.1) Par.?
nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam // (32.2) Par.?
rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat / (33.1) Par.?
sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayann upāvasuḥ // (33.2) Par.?
pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā / (34.1) Par.?
gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi // (34.2) Par.?
iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi / (35.1) Par.?
indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ // (35.2) Par.?
sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam / (36.1) Par.?
apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase // (36.2) Par.?
īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ / (37.1) Par.?
tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ // (37.2) Par.?
tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi / (38.1) Par.?
sa naḥ pavasva vasumaddhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase // (38.2) Par.?
govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ / (39.1) Par.?
tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate // (39.2) Par.?
un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate / (40.1) Par.?
rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat // (40.2) Par.?
sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi / (41.1) Par.?
brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt // (41.2) Par.?
so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ / (42.1) Par.?
dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari // (42.2) Par.?
añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate / (43.1) Par.?
sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate // (43.2) Par.?
vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati / (44.1) Par.?
ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ // (44.2) Par.?
agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ / (45.1) Par.?
harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ // (45.2) Par.?
asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati / (46.1) Par.?
aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ // (46.2) Par.?
pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ / (47.1) Par.?
yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi // (47.2) Par.?
pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam / (48.1) Par.?
jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ // (48.2) Par.?
Duration=0.77345395088196 secs.