Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ / (1.1) Par.?
saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ // (1.2) Par.?
tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau / (2.1) Par.?
tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan // (2.2) Par.?
tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark / (3.1) Par.?
tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan // (3.2) Par.?
tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum / (4.1) Par.?
tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ // (4.2) Par.?
tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi / (5.1) Par.?
ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī // (5.2) Par.?
tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap / (6.1) Par.?
tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan // (6.2) Par.?
ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ / (7.1) Par.?
tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha // (7.2) Par.?
vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ / (8.1) Par.?
prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām // (8.2) Par.?
Duration=0.027456998825073 secs.