Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vājī hito nṛbhir viśvavin manasas patiḥ / (1.1) Par.?
avyo vāraṃ vi dhāvati // (1.2) Par.?
eṣa pavitre akṣarat somo devebhyaḥ sutaḥ / (2.1) Par.?
viśvā dhāmāny āviśan // (2.2) Par.?
eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ / (3.1) Par.?
vṛtrahā devavītamaḥ // (3.2) Par.?
eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ / (4.1) Par.?
abhi droṇāni dhāvati // (4.2) Par.?
eṣa sūryam arocayat pavamāno vicarṣaṇiḥ / (5.1) Par.?
viśvā dhāmāni viśvavit // (5.2) Par.?
eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati / (6.1) Par.?
devāvīr aghaśaṃsahā // (6.2) Par.?
Duration=0.10374116897583 secs.