UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10986
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eṣa vājī hito nṛbhir viśvavin manasas patiḥ / (1.1)
Par.?
avyo vāraṃ vi dhāvati // (1.2)
Par.?
eṣa pavitre akṣarat somo devebhyaḥ sutaḥ / (2.1)
Par.?
viśvā dhāmāny āviśan // (2.2)
Par.?
eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ / (3.1)
Par.?
vṛtrahā devavītamaḥ // (3.2)
Par.?
eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ / (4.1) Par.?
abhi droṇāni dhāvati // (4.2)
Par.?
eṣa sūryam arocayat pavamāno vicarṣaṇiḥ / (5.1)
Par.?
viśvā dhāmāni viśvavit // (5.2)
Par.?
eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati / (6.1)
Par.?
devāvīr aghaśaṃsahā // (6.2)
Par.?
Duration=0.10374116897583 secs.