Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Maruts, Pūṣan

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñā yajñā vo agnaye girā girā ca dakṣase / (1.1) Par.?
yajña
i.s.m.
← śaṃs (1.2) [obl]
yajña
i.s.m.
tvad
g.p.a.
agni
d.s.m.
gir
i.s.f.
gir
i.s.f.
ca
indecl.
dakṣas.
d.s.m.
pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam // (1.2) Par.?
pra
indecl.
pra
indecl.
mad
n.p.a.
amṛta
ac.s.m.
jātavedas
ac.s.m.
priya
ac.s.m.
mitra
ac.s.m.
na
indecl.
śaṃs.
1. sg., Aor. inj.
root
→ yajña (1.1) [obl:instr]
ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye / (2.1) Par.?
bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām // (2.2) Par.?
vṛṣā hy agne ajaro mahān vibhāsy arciṣā / (3.1) Par.?
ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi // (3.2) Par.?
maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā / (4.1) Par.?
arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva // (4.2) Par.?
yam āpo adrayo vanā garbham ṛtasya piprati / (5.1) Par.?
sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi // (5.2) Par.?
ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi / (6.1) Par.?
tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā // (6.2) Par.?
bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā / (7.1) Par.?
bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi // (7.2) Par.?
viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām / (8.1) Par.?
śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati // (8.2) Par.?
tvaṃ naś citra ūtyā vaso rādhāṃsi codaya / (9.1) Par.?
asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ // (9.2) Par.?
parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ / (10.1) Par.?
agne heᄆāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca // (10.2) Par.?
ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ / (11.1) Par.?
ā
indecl.
sakhi
v.p.m.
sabardugha
ac.s.f.
dhenu
ac.s.f.
aj
2. pl., Pre. imp.
root
upa
indecl.
navyas
i.s.n.
vacas.
ac.s.n.
sṛjadhvam anapasphurām // (11.2) Par.?
sṛj
2. pl., Pre. imp.
root
anapasphura,
ac.s.f.
→ duh (12.1) [acl:rel]
yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata / (12.1) Par.?
yad
n.s.f.
śardha
d.s.m.
māruta
d.s.m.
sva
comp.
∞ bhānu
d.s.m.
śravas
ac.s.n.
amṛtyu
ac.s.n.
duh,
3. sg., Aor. inj.
→ mṛḍīka (12.2) [conj]
→ evayāvan (12.2) [conj]
← anapasphura (11.2) [acl]
yā mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī // (12.2) Par.?
yad
n.s.f.
mṛḍīka
l.s.n.
← duh (12.1) [conj]
marut
g.p.m.
tura,
g.p.m.
yad
n.s.f.
sumna
i.p.n.
evayāvan.
n.s.f.
← duh (12.1) [conj]
bharadvājāyāva dhukṣata dvitā / (13.1) Par.?
dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam // (13.2) Par.?
Pūṣan
taṃ va indraṃ na sukratuṃ varuṇam iva māyinam / (14.1) Par.?
aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe // (14.2) Par.?
tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā / (15.1) Par.?
saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat // (15.2) Par.?
ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe / (16.1) Par.?
aghā aryo arātayaḥ // (16.2) Par.?
mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ / (17.1) Par.?
mota sūro aha evā cana grīvā ādadhate veḥ // (17.2) Par.?
dṛter iva te 'vṛkam astu sakhyam / (18.1) Par.?
acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ // (18.2) Par.?
paro hi martyair asi samo devair uta śriyā / (19.1) Par.?
para
n.s.m.
root
hi
indecl.
martya
i.p.m.
as,
2. sg., Pre. ind.
sama
n.s.m.
deva
i.p.m.
uta
indecl.
śrī.
i.s.f.
abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā // (19.2) Par.?
abhi
indecl.
khyā
2. sg., Aor. inj.
root
pūṣan
v.s.m.
pṛtanā
l.p.f.
mad.
ac.p.a.
tvad
n.s.a.
av
2. sg., Pre. imp.
root
nūnam
indecl.
yathā
indecl.
purā.
indecl.
vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā / (20.1) Par.?
vāma
n.s.f.
root
vāma
g.s.m.
→ deva (20.2) [nmod:appos]
dhūti
v.p.m.
praṇīti
n.s.f.
as
3. sg., Pre. imp.
sūnṛta
n.s.f.
devasya vā maruto martyasya vejānasya prayajyavaḥ // (20.2) Par.?
deva
g.s.m.
← vāma (20.1) [nmod]

indecl.
marut
v.p.m.
martya
g.s.m.

indecl.
∞ yaj
Perf., g.s.m.
prayajyu,
v.p.m.
sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ / (21.1) Par.?
sadyas
indecl.
cit
indecl.
yad
g.s.m.
carkṛti
n.s.f.
pari
indecl.
div
ac.s.m.
deva
n.s.m.
na
indecl.
∞ i
3. sg., Pre. ind.
← śavas (21.2) [acl]
sūrya.
n.s.m.
tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ // (21.2) Par.?
tveṣa
ac.s.n.
śavas
ac.s.n.
→ i (21.1) [acl:rel]
dhā
3. pl., Perf.
root
nāman
ac.s.n.
yajñiya
ac.s.n.
marut
n.p.m.
vṛtraha
ac.s.n.
śavas
ac.s.n.
vṛtraha
ac.s.n.
śavas.
ac.s.n.
sakṛddha dyaur ajāyata sakṛd bhūmir ajāyata / (22.1) Par.?
sakṛt
indecl.
∞ ha
indecl.
div
n.s.m.
jan.
3. sg., Impf.
root
sakṛt
indecl.
bhūmi
n.s.f.
jan.
3. sg., Impf.
root
pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate // (22.2) Par.?
pṛśni
g.s.f.
duh
PPP, n.s.n.
root
sakṛt
indecl.
payas.
n.s.n.
tad
ac.s.n.
anya
n.s.m.
na
indecl.
∞ anu
indecl.
jan.
3. sg., Pre. ind.
root
Duration=0.17250800132751 secs.