Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūṣan

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10768
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrā nu pūṣaṇā vayaṃ sakhyāya svastaye / (1.1) Par.?
huvema vājasātaye // (1.2) Par.?
somam anya upāsadat pātave camvoḥ sutam / (2.1) Par.?
karambham anya icchati // (2.2) Par.?
ajā anyasya vahnayo harī anyasya sambhṛtā / (3.1) Par.?
tābhyāṃ vṛtrāṇi jighnate // (3.2) Par.?
yad indro anayad rito mahīr apo vṛṣantamaḥ / (4.1) Par.?
tatra pūṣābhavat sacā // (4.2) Par.?
tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva / (5.1) Par.?
tad
ac.s.f.
pūṣan
g.s.m.
sumati
ac.s.f.
mad
n.p.a.
root
→ rabh (5.2) [conj]
vṛkṣa
g.s.m.
pra
indecl.
vayā
ac.s.f.
iva
indecl.
indrasya cā rabhāmahe // (5.2) Par.?
indra
g.s.m.
ca
indecl.
∞ ā
indecl.
rabh.
1. pl., Pre. ind.
← mad (5.1) [conj]
ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ / (6.1) Par.?
mahyā indraṃ svastaye // (6.2) Par.?
Duration=0.020542144775391 secs.