Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ / (1.1) Par.?
ud
indecl.
u
indecl.
śrī
d.s.f.
uṣas
n.p.f.
ruc
Pre. ind., n.p.f.
sthā
3. pl., root aor.
root
ap
g.p.f.
na
indecl.
∞ ūrmi
n.p.m.
ruśat.
n.p.m.
kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī // (1.2) Par.?
kṛ
3. sg., Pre. ind.
root
viśva
ac.p.n.
supatha
ac.p.n.
suga.
ac.p.n.
bhū
3. sg., root aor.
root
u
indecl.
vasu
n.s.f.
maghavan.
n.s.f.
bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan / (2.1) Par.?
āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ // (2.2) Par.?
vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām / (3.1) Par.?
apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā // (3.2) Par.?
sugota te supathā parvateṣv avāte apas tarasi svabhāno / (4.1) Par.?
sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai // (4.2) Par.?
sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu / (5.1) Par.?
tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ // (5.2) Par.?
ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau / (6.1) Par.?
amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya // (6.2) Par.?
Duration=0.073515892028809 secs.