Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 9801
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma / (1.1) Par.?
jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt // (1.2) Par.?
sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ / (2.1) Par.?
viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti // (2.2) Par.?
adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām / (3.1) Par.?
pacanti te vṛṣabhāṁ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ // (3.2) Par.?
idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti / (4.1) Par.?
lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt // (4.2) Par.?
kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām / (5.1) Par.?
tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ // (5.2) Par.?
evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ / (6.1) Par.?
purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna // (6.2) Par.?
evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ / (7.1) Par.?
vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam // (7.2) Par.?
devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan / (8.1) Par.?
ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti // (8.2) Par.?
śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt / (9.1) Par.?
bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃ śūśuvānaḥ // (9.2) Par.?
suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ / (10.1) Par.?
niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat // (10.2) Par.?
tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ / (11.1) Par.?
sima ukṣṇo 'vasṛṣṭāṁ adanti svayam balāni tanvaḥ śṛṇānāḥ // (11.2) Par.?
ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ / (12.1) Par.?
nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ // (12.2) Par.?
Duration=0.18992614746094 secs.