Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10921
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret / (1.1) Par.?
kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ // (1.2) Par.?
pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ / (2.1) Par.?
abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ // (2.2) Par.?
tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya / (3.1) Par.?
yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva // (3.2) Par.?
ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ / (4.1) Par.?
gūᄆhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam // (4.2) Par.?
samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te / (5.1) Par.?
te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ // (5.2) Par.?
prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ / (6.1) Par.?
gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva // (6.2) Par.?
eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ / (7.1) Par.?
dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.043612003326416 secs.