UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9874
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe / (1.1)
Par.?
devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe // (1.2)
Par.?
bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye / (2.1)
Par.?
gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe // (2.2) Par.?
ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate / (3.1)
Par.?
yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe // (3.2)
Par.?
indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ / (4.1)
Par.?
yathā yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe // (4.2)
Par.?
indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ / (5.1)
Par.?
yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe // (5.2)
Par.?
indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ / (6.1)
Par.?
yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe // (6.2)
Par.?
na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam / (7.1)
Par.?
mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe // (7.2)
Par.?
apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ / (8.1)
Par.?
grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe // (8.2)
Par.?
ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota / (9.1)
Par.?
sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe // (9.2)
Par.?
ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve / (10.1)
Par.?
tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe // (10.2)
Par.?
kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām / (11.1)
Par.?
pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe // (11.2)
Par.?
citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ / (12.1)
Par.?
rajiṣṭhayā rajyā
paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ // (12.2)
Par.?
Duration=0.096959114074707 secs.