Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe / (1.1) Par.?
devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe // (1.2) Par.?
bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye / (2.1) Par.?
gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe // (2.2) Par.?
ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate / (3.1) Par.?
yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe // (3.2) Par.?
indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ / (4.1) Par.?
indra
n.s.m.
mad
d.p.a.
sumanas
n.s.m.
as
3. sg., Pre. imp.
viśvahā.
indecl.
rājan
n.s.m.
soma
n.s.m.
suvita
g.s.n.
∞ adhi
indecl.
i
3. sg., Pre. imp.
root
→ saṃdhā (4.2) [advcl:manner]
mad,
g.p.a.
yathā yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe // (4.2) Par.?
yathā
indecl.
yathā
indecl.
mitradhita
ac.p.n.
saṃdhā.
3. pl., Perf.
← i (4.1) [advcl]
ā
indecl.
sarvatāti
ac.s.f.
aditi
ac.s.f.
vṛ.
1. pl., Pre. ind.
indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ / (5.1) Par.?
yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe // (5.2) Par.?
indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ / (6.1) Par.?
yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe // (6.2) Par.?
na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam / (7.1) Par.?
mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe // (7.2) Par.?
apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ / (8.1) Par.?
grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe // (8.2) Par.?
ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota / (9.1) Par.?
sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe // (9.2) Par.?
ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve / (10.1) Par.?
tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe // (10.2) Par.?
kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām / (11.1) Par.?
pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe // (11.2) Par.?
citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ / (12.1) Par.?
rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ // (12.2) Par.?
Duration=0.096959114074707 secs.