Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra pra vas triṣṭubham iṣam mandadvīrāyendave / (1.1) Par.?
dhiyā vo medhasātaye purandhyā vivāsati // (1.2) Par.?
nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām / (2.1) Par.?
patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi // (2.2) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ / (3.1) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ // (3.2) Par.?
abhi pra gopatiṃ girendram arca yathā vide / (4.1) Par.?
abhi
indecl.
pra
indecl.
go
comp.
∞ pati
ac.s.m.
gir
i.s.f.
∞ indra
ac.s.m.
→ sūnu (4.2) [nmod:appos]
→ satpati (4.2) [nmod:appos]
arc,
2. sg., Pre. imp.
root
yathā
indecl.
vid,
3. sg., Pre. ind.
sūnuṃ satyasya satpatim // (4.2) Par.?
sūnu
ac.s.m.
← indra (4.1) [nmod]
satya
g.s.n.
satpati.
ac.s.m.
← indra (4.1) [nmod]
ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi / (5.1) Par.?
yatrābhi saṃnavāmahe // (5.2) Par.?
indrāya gāva āśiraṃ duduhre vajriṇe madhu / (6.1) Par.?
yat sīm upahvare vidat // (6.2) Par.?
ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi / (7.1) Par.?
madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade // (7.2) Par.?
arcata prārcata priyamedhāso arcata / (8.1) Par.?
arcantu putrakā uta puraṃ na dhṛṣṇv arcata // (8.2) Par.?
ava svarāti gargaro godhā pari saniṣvaṇat / (9.1) Par.?
piṅgā pari caniṣkadad indrāya brahmodyatam // (9.2) Par.?
ā yat patanty enyaḥ sudughā anapasphuraḥ / (10.1) Par.?
apasphuraṃ gṛbhāyata somam indrāya pātave // (10.2) Par.?
apād indro apād agnir viśve devā amatsata / (11.1) Par.?
varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva // (11.2) Par.?
sudevo asi varuṇa yasya te sapta sindhavaḥ / (12.1) Par.?
anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva // (12.2) Par.?
yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe / (13.1) Par.?
takvo netā tad id vapur upamā yo amucyata // (13.2) Par.?
atīd u śakra ohata indro viśvā ati dviṣaḥ / (14.1) Par.?
bhinat kanīna odanam pacyamānam paro girā // (14.2) Par.?
arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham / (15.1) Par.?
sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum // (15.2) Par.?
ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam / (16.1) Par.?
adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam // (16.2) Par.?
taṃ ghem itthā namasvina upa svarājam āsate / (17.1) Par.?
arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane // (17.2) Par.?
anu pratnasyaukasaḥ priyamedhāsa eṣām / (18.1) Par.?
pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata // (18.2) Par.?
Duration=0.054160833358765 secs.