Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavasva devavīr ati pavitraṃ soma raṃhyā / (1.1) Par.?
indram indo vṛṣā viśa // (1.2) Par.?
ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ / (2.1) Par.?
ā yoniṃ dharṇasiḥ sadaḥ // (2.2) Par.?
adhukṣata priyam madhu dhārā sutasya vedhasaḥ / (3.1) Par.?
apo vasiṣṭa sukratuḥ // (3.2) Par.?
mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ / (4.1) Par.?
yad gobhir vāsayiṣyase // (4.2) Par.?
samudro apsu māmṛje viṣṭambho dharuṇo divaḥ / (5.1) Par.?
somaḥ pavitre asmayuḥ // (5.2) Par.?
acikradad vṛṣā harir mahān mitro na darśataḥ / (6.1) Par.?
krand
3. sg., red. aor.
root
vṛṣan
n.s.m.
hari
n.s.m.
mahat
n.s.m.
← ruc (6.2) [nsubj]
mitra
n.s.m.
na
indecl.
darśata.
n.s.m.
saṃ sūryeṇa rocate // (6.2) Par.?
sam
indecl.
sūrya
i.s.m.
ruc.
3. sg., Pre. ind.
root
→ mahat (6.1) [nsubj]
giras ta inda ojasā marmṛjyante apasyuvaḥ / (7.1) Par.?
yābhir madāya śumbhase // (7.2) Par.?
taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe / (8.1) Par.?
tava praśastayo mahīḥ // (8.2) Par.?
asmabhyam indav indrayur madhvaḥ pavasva dhārayā / (9.1) Par.?
parjanyo vṛṣṭimāṁ iva // (9.2) Par.?
goṣā indo nṛṣā asy aśvasā vājasā uta / (10.1) Par.?
ātmā yajñasya pūrvyaḥ // (10.2) Par.?
Duration=0.039406061172485 secs.