Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha / (1.1) Par.?
mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ // (1.2) Par.?
asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ / (2.1) Par.?
jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi // (2.2) Par.?
adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ / (3.1) Par.?
abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate // (3.2) Par.?
sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu / (4.1) Par.?
jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ // (4.2) Par.?
kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi / (5.1) Par.?
kanikrad
Pre. ind., n.s.m.
kalaśa
l.s.m.
go
i.p.m.
añj.
2. sg., Ind. pass.
root
vi
indecl.
avyaya
ac.s.m.
samayā
indecl.
vāra
ac.s.m.
ṛṣ.
2. sg., Pre. ind.
root
marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ // (5.2) Par.?
marmṛj
Pre. ind., n.s.m.
atya
n.s.m.
na
indecl.
sānasi
n.s.m.
indra
g.s.m.
soma
v.s.m.
jaṭhara
l.s.n.
sam
indecl.
kṣar.
2. sg., Impf.
root
svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne / (6.1) Par.?
svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṁ adābhyaḥ // (6.2) Par.?
atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate / (7.1) Par.?
pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ // (7.2) Par.?
pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ / (8.1) Par.?
mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ dhanam // (8.2) Par.?
adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ / (9.1) Par.?
rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ // (9.2) Par.?
divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām / (10.1) Par.?
apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā // (10.2) Par.?
nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ / (11.1) Par.?
śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām // (11.2) Par.?
ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya / (12.1) Par.?
ūrdhva
n.s.m.
gandharva
n.s.m.
adhi
indecl.
nāka
l.s.n.
sthā
3. sg., root aor.
viśva
ac.p.n.
rūpa
ac.p.n.
praticakṣ
Pre. ind., n.s.m.
idam.
g.s.m.
bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ // (12.2) Par.?
Duration=0.050625085830688 secs.