Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ / (1.1) Par.?
dviṣas taradhyā ṛṇayā na īyase // (1.2) Par.?
anu hi tvā sutaṃ soma madāmasi mahe samaryarājye / (2.1) Par.?
vājāṁ abhi pavamāna pra gāhase // (2.2) Par.?
ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ / (3.1) Par.?
gojīrayā raṃhamāṇaḥ purandhyā // (3.2) Par.?
ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ / (4.1) Par.?
sadāsaro vājam acchā saniṣyadat // (4.2) Par.?
abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam / (5.1) Par.?
śaryābhir na bharamāṇo gabhastyoḥ // (5.2) Par.?
ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata / (6.1) Par.?
vāraṃ na devaḥ savitā vy ūrṇute // (6.2) Par.?
tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ / (7.1) Par.?
sa tvaṃ no vīra vīryāya codaya // (7.2) Par.?
divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata / (8.1) Par.?
indram abhi jāyamānaṃ sam asvaran // (8.2) Par.?
adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā / (9.1) Par.?
yūthe na niṣṭhā vṛṣabho vi tiṣṭhase // (9.2) Par.?
somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ / (10.1) Par.?
soma
n.s.m.
→ indu (10.2) [nmod:appos]

Pre. ind., n.s.m.
avyaya
l.s.m.
vāra
l.s.m.
śiśu
n.s.m.
na
indecl.
krīḍ
Pre. ind., n.s.m.

Pre. ind., n.s.m.
kṣar
3. sg., s-aor.
root
sahasradhāraḥ śatavāja induḥ // (10.2) Par.?
sahasra
comp.
∞ dhārā
n.s.m.
śata
comp.
∞ vāja
n.s.m.
indu.
n.s.m.
← soma (10.1) [nmod]
eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ / (11.1) Par.?
vājasanir varivovid vayodhāḥ // (11.2) Par.?
sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsy apa durgahāṇi / (12.1) Par.?
svāyudhaḥ sāsahvān soma śatrūn // (12.2) Par.?
Duration=0.20794105529785 secs.