Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān / (1.1) Par.?
sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat // (1.2) Par.?
arādhi hotā niṣadā yajīyān abhi prayāṃsi sudhitāni hi khyat / (2.1) Par.?
yajāmahai yajñiyān hanta devāṁ īḍāmahā īḍyāṁ ājyena // (2.2) Par.?
sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām / (3.1) Par.?
sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya // (3.2) Par.?
tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma / (4.1) Par.?
ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam // (4.2) Par.?
pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ / (5.1) Par.?
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān // (5.2) Par.?
tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān / (6.1) Par.?
anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam // (6.2) Par.?
akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata / (7.1) Par.?
aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam // (7.2) Par.?
aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ / (8.1) Par.?
atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān // (8.2) Par.?
tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā / (9.1) Par.?
śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ // (9.2) Par.?
sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha / (10.1) Par.?
vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ // (10.2) Par.?
garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā / (11.1) Par.?
sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim // (11.2) Par.?
Duration=0.051481962203979 secs.