Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ubhe yad indra rodasī āpaprāthoṣā iva / (1.1) Par.?
mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat // (1.2) Par.?
ava sma durhaṇāyato martasya tanuhi sthiram / (2.1) Par.?
adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat // (2.2) Par.?
ava tyā bṛhatīr iṣo viśvaścandrā amitrahan / (3.1) Par.?
śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat // (3.2) Par.?
ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe / (4.1) Par.?
rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat // (4.2) Par.?
ava svedā ivābhito viṣvak patantu didyavaḥ / (5.1) Par.?
dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat // (5.2) Par.?
dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ / (6.1) Par.?
dīrgha
ac.s.m.
hi
indecl.
aṅkuśa
ac.s.m.
yathā
indecl.
śakti
ac.s.f.
bhṛ
2. sg., Pre. ind.
mantumat.
v.s.m.
← yam (6.2) [vocative]
The eagle was born first; of it thou wast the gall; (Whitney and Lanman 1905)
pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat // (6.2) Par.?
pūrva
i.s.m.
maghavan
v.s.m.
pad
i.s.m.
∞ aja
n.s.m.
vayā
ac.s.f.
yathā
indecl.
yam.
2. sg., Aor. inj.
root
→ mantumat (6.1) [vocative]
devī
n.s.f.
janitrī
n.s.f.
jan.
3. sg., red. aor.
bhadra
n.s.f.
janitrī
n.s.f.
jan.
3. sg., red. aor.
then the Asura-woman, conquered by fight, took shape as forest-trees. (Whitney and Lanman 1905)
nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi / (7.1) Par.?
pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe // (7.2) Par.?
Duration=0.034631967544556 secs.