Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
keśy agniṃ keśī viṣaṃ keśī bibharti rodasī / (1.1) Par.?
keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate // (1.2) Par.?
munayo vātaraśanāḥ piśaṅgā vasate malā / (2.1) Par.?
vātasyānu dhrājiṃ yanti yad devāso avikṣata // (2.2) Par.?
unmaditā mauneyena vātāṁ ā tasthimā vayam / (3.1) Par.?
śarīred asmākaṃ yūyam martāso abhi paśyatha // (3.2) Par.?
antarikṣeṇa patati viśvā rūpāvacākaśat / (4.1) Par.?
munir devasya devasya saukṛtyāya sakhā hitaḥ // (4.2) Par.?
vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ / (5.1) Par.?
ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ // (5.2) Par.?
apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran / (6.1) Par.?
keśī ketasya vidvān sakhā svādur madintamaḥ // (6.2) Par.?
vāyur asmā upāmanthat pinaṣṭi smā kunannamā / (7.1) Par.?
keśī viṣasya pātreṇa yad rudreṇāpibat saha // (7.2) Par.?
Duration=0.027400016784668 secs.