Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
stuvānam agna ā vaha yātudhānaṃ kimīdinam / (1.1) Par.?
tvaṃ hi deva vandito hantā dasyor babhūvitha // (1.2) Par.?
ājyasya parameṣṭhin jātavedas tanūvaśin / (2.1) Par.?
agne taulasya prāśāna yātudhānān vi lāpaya // (2.2) Par.?
vi lapantu yātudhānā attriṇo ye kimīdinaḥ / (3.1) Par.?
athedam agne no havir indraś ca prati haryatam // (3.2) Par.?
agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān / (4.1) Par.?
bravītu sarvo yātumān ayam asmīty etya // (4.2) Par.?
paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ / (5.1) Par.?
tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam // (5.2) Par.?
ā rabhasva jātavedo 'smākārthāya jajñiṣe / (6.1) Par.?
dūto no agne bhūtvā yātudhānān vi lāpaya // (6.2) Par.?
tvam agne yātudhānān upabaddhāṁ ihā vaha / (7.1) Par.?
athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu // (7.2) Par.?
Duration=0.027097940444946 secs.